B 158-6 Gāyatrīhṛdaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 158/6
Title: Gāyatrīhṛdaya
Dimensions: 28 x 8.5 cm x 25 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1185
Remarks:
Reel No. B 158-6 Inventory No. 22605
Title Gāyatrīhṛdaya
Subject Śaiva Tantra
Language Sanskrit
Reference SSP, p. 35a, no. 1589
Manuscript Details
Script Newari
Material Nepali paper
State complete
Size 28.0 x 8.5 cm
Folios 25
Lines per Folio 7
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1185
Manuscript Features
Excerpts
Beginning
❖ śrīgurubhyo namaḥ ||
atha suṣumnāyā addha(!)ūrddhaṃ ca yāny ādhārapadmāni tāni tantrānusāreṇa likhyante || yathā svacchandasaṃgrahe ||
a⟨d⟩dhaś corddhaṃ suṣumnāyā sahsradalasaṃyutaṃ |
raktaṃ śvetañ ca sā(!)hasradalasthaṃ śaktibhir yutaṃ ||
ūrddhvādhomukham īśāni, karṇṇikākesarānvitaṃ |
śaktirūpaṃ mahādevi kulākulamayaṃ śubhaṃ | (fol. 1v1–3)
End
balir vvibhīṣaṇe(!) bhīṣn(!)aḥ kapilo nāradārjunaḥ |
pralhādaś cāmbari(!)ṣaś ca ⟨r⟩vvasur vvāyusute(!)s tathā ||
viṣvakono<ref name="ftn1">for viṣvakseno</ref> dhruvākrurāḥ sanakādyāḥ su(!)kas tathā ||
śrīmatkṛṣṇaprasādena sarvva[ṃ] gṛhāṃtu<ref name="ftn2">for gṛhṇantu</ref> vaiṣṇavāḥ || || (fol. 25v4–5)
Colophon
iti śrīgāyatrīhṛdaya(!) samāptaḥ(!) || || || (fol. 25v6)
Microfilm Details
Reel No. A 158/6
Date of Filming 14-11-1971
Exposures 28
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 01-09-2008
Bibliography
<references/>