B 158-6 Gāyatrīhṛdaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 158/6
Title: Gāyatrīhṛdaya
Dimensions: 28 x 8.5 cm x 25 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1185
Remarks:


Reel No. B 158-6 Inventory No. 22605

Title Gāyatrīhṛdaya

Subject Śaiva Tantra

Language Sanskrit

Reference SSP, p. 35a, no. 1589

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 28.0 x 8.5 cm

Folios 25

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1185

Manuscript Features

Excerpts

Beginning

❖ śrīgurubhyo namaḥ ||

atha suṣumnāyā addha(!)ūrddhaṃ ca yāny ādhārapadmāni tāni tantrānusāreṇa likhyante || yathā svacchandasaṃgrahe ||

a⟨d⟩dhaś corddhaṃ suṣumnāyā sahsradalasaṃyutaṃ |

raktaṃ śvetañ ca sā(!)hasradalasthaṃ śaktibhir yutaṃ ||

ūrddhvādhomukham īśāni, karṇṇikākesarānvitaṃ |

śaktirūpaṃ mahādevi kulākulamayaṃ śubhaṃ | (fol. 1v1–3)

End

balir vvibhīṣaṇe(!) bhīṣn(!)aḥ kapilo nāradārjunaḥ |

pralhādaś cāmbari(!)ṣaś ca ⟨r⟩vvasur vvāyusute(!)s tathā ||

viṣvakono<ref name="ftn1">for viṣvakseno</ref> dhruvākrurāḥ sanakādyāḥ su(!)kas tathā ||

śrīmatkṛṣṇaprasādena sarvva[ṃ] gṛhāṃtu<ref name="ftn2">for gṛhṇantu</ref> vaiṣṇavāḥ || || (fol. 25v4–5)

Colophon

iti śrīgāyatrīhṛdaya(!) samāptaḥ(!) || ||     || (fol. 25v6)

Microfilm Details

Reel No. A 158/6

Date of Filming 14-11-1971

Exposures 28

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 01-09-2008

Bibliography


<references/>